Wednesday, May 27, 2020

प्रातः स्मरण मंत्र (Pratah Smaran Mantra)

प्रातः स्मरण मंत्र


कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती । 
करमूले तु गोविन्द: प्रभाते करदर्शनम ।। 

समुद्रवसने देवि! पर्वतस्तन मण्डले । 
विष्णुपत्नि! नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।। 

ब्रह्मा मुरारिस्त्रिपुरान्तकारी, भानुशशि - भूमिसुतो बुधश् च । 
गुरुश् च शुक्रः शनि-राहु-केतव:, कुर्वन्तु सर्वे मम सुप्रभातम् ।। 
सनत्कुमारः सनकः सनन्दनः सनातानोsपयासुरि पिङ्गलाै च। 
सप्त स्वरा: सप्त रसातलानि, कुर्वन्तु सर्वे मम सुप्रभातम् ।। 
सप्तार्णवाः सप्त कुलाचलाश् च  सप्तर्षयाे द्वीपवनानि सप्त ।
भूरादि कृत्वा भुवनानि सप्त कुर्वन्त सर्वे मम सुप्रभातम ।।
पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुज्र्वलनं च  तेजः।
नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्राभातम् ।।
प्रातः समरणमेतघो विदित्वाSSनारतंः पठेत् ।
सः सम्यक् धर्मनिष्ठःस्यात संस्मृताsखण्ड भारत ।।

No comments:

Post a Comment